B 191-11 Pīṭhapūjāvidhi

Manuscript culture infobox

Filmed in: B 191/11
Title: Pīṭhapūjāvidhi
Dimensions: 29 x 14 cm x 56 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1063
Remarks:

Reel No. B 191/11

Inventory No. 53309

Title Pῑṭhapūjāvidhi

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State complete

Size 29.0 x 14.0 cm

Binding Hole(s)

Folios 56

Lines per Page 7

Foliation figures in middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King Jaya Bhūpatīndra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1063

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrī3mahāgaṇeśāya namaḥ || śrīgurupādukābhyāṃ namaḥ || śrī3 kubjikādevyai namaḥ ||    ||

tato(!) pīṭhī(!)pūjāvidhiḥ ||

yajamāna puṣpabhājana yācake || adyādi || vākya || mānavagotra

śrīśrījayabhūpatīndramallavarmmaṇaḥ śrī3sveṣṭadevatāprītyarthaṃ setupratiṣṭhā

(( navapīṭhaaṣṭamātṛkā ārādhana )) bhairavāgniyajñanimityarthaṃ kartuṃ puṣpabhājanaṃ

samarppayāmiḥ (!) ||    ||

saṃvarttāmaṇḍalānte kramapadasahitānandaśaktiḥ subhīmā ||

saṃsṛṣṭaṃ ye nyāyacatuṣkaṃ (!)tvakulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ (!) |

catvāro pañcakonyaṃ punar api caturaṃstattvato maṇḍaledaṃ |

saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśaṃ ||    || (fol. 1v1–2r1)

End

dhūpadipakalaṅkakaracchoya || dakṣiṇā ||

ejeśvari kulagaṇe vāruṇe diṅnāyikā (!)

śrīvāmāṃ praṇamāmi viśvajananī darśeśvarī siddhidā ||    ||

ambe pūrvvagataṃ bhagavati caitanyarūpātmikā

jñānecchā bahulā tathā hariharau brahmāmarīcitrayam |

bhāsvad bhairavapañcakaṃ tad anu ca śrīyoginīpañcakaṃ ||

candrārkau ca marīciṣaṭkam amalaṃ māṃ pātu nityaṃ kujā ||    ||

balivisarjjana || balicchoya || garāḍa || gaṇadhvākhāyināyasa ||

vaṭukadumāju || sākṣi thāya ||    || (fol. 56r5–56v4)

Colophon

iti pīṭipūjā samāptā ||    || śubha || (fol. 56v4)

Microfilm Details

Reel No. B 191/11

Date of Filming not mentioned

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 27-03-2012

Bibliography